சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

12.250   चेक्किऴार्   तिरुनिऩ्ऱ चरुक्कम्

-
ताण्टवम् पुरिय वल्ल
तम्पिरा ऩारुक् कऩ्पर्
ईण्टिय पुकऴिऩ् पालार्
ऎल्लैयिल् तवत्तिऩ् मिक्कार्
आण्टचीर् अरचिऩ् पातम्
अटैन्तवर् अऱिया मुऩ्ऩे
काण्टकु कातल् कूरक्
कलन्तअऩ् पिऩराय् उळ्ळार्.

[ 1 ]


कळवुपॊय् कामम् कोपम्
मुतलिय कुऱ्‌ऱङ् काय्न्तार्
वळमिकु मऩैयिऩ् वाऴ्क्कै
निलैयिऩार् मऩैप्पाल् उळ्ळ
अळवैकळ् निऱैकोल् मक्कळ्
आवॊटु मेति मऱ्‌ऱुम्
उळवॆलाम् अरचिऩ् नामञ्
चाऱ्‌ऱुम्अव् वॊऴुकल् आऱ्‌ऱार्.

[ 2 ]


वटिवुताङ् काणा रायुम्
मऩ्ऩुचीर् वाक्किऩ् वेन्तर्
अटिमैयुन् तम्पि राऩार्
अरुळुङ्केट् टवर्ना मत्ताल्
पटिनिकऴ् मटङ्कळ् तण्णीर्प्
पन्तर्कळ् मुतला युळ्ळ
मुटिविला अऱङ्कळ् चॆय्तु
मुऱैमैयाल् वाऴुम् नाळिल्.

[ 3 ]


पॊरुप्परैयऩ् मटप्पिटियि
ऩुटऩ्पुणरुञ् चिवक्कळिऱ्‌ऱिऩ्
तिरुप्पऴऩम् पणिन्तुपणि
चॆय्तिरुना वुक्करचर्
ऒरुप्पटुका तलिऱ्‌पिऱवुम्
उटैयवर्तम् पतिवणङ्कुम्
विरुप्पिऩॊटुन् तिङ्कळूर्
मरुङ्कुवऴि मेवुवार्.

[ 4 ]


अळविल्चऩञ् चॆलवॊऴिया
वऴिक्करैयिल् अरुळुटैयार्
उळमऩैय तण्णळित्ताय्
उऱुवेऩिल् परिवकऱ्‌ऱिक्
कुळनिऱैन्त नीर्त्तटम्पोल्
कुळिर्तूङ्कुम् परप्पिऩताय्
वळमरुवुम् निऴल्तरुतण्
णीर्प्पन्तर् वन्तणैन्तार्.

[ 5 ]


Go to top
वन्तणैन्त वाकीचर्
मन्तमा रुतचीतप्
पन्तरुटऩ् अमुतमान्
तण्णीरुम् पार्त्तरुळिच्
चिन्तैवियप् पुऱवरुवार्
तिरुनावुक् करचॆऩुम्पेर्
चन्तमुऱ वरैन्ततऩै
ऎम्मरुङ्कुन् ताङ्कण्टार्.

[ 6 ]


इप्पन्तर् इप्पॆयरिट्
टिङ्कमैत्तार् यार्ऎऩ्ऱार्क्
कप्पन्तर् अऱिन्तार्कळ्
आण्टअर चॆऩुम्पॆयराल्
चॆप्परुञ्चीर् अप्पूति
अटिकळार् चॆय्तमैत्तार्
तप्पिऩ्ऱि ऎङ्कुमुळ
चालैकुळङ् कावॆऩ्ऱार्.

[ 7 ]


ऎऩ्ऱुरैक्क अरचुकेट्
टितऱ्‌कॆऩ्ऩो करुत्तॆऩ्ऱु
निऩ्ऱवरै नोक्किअवर्
ऎव्विटत्तार् ऎऩविऩवत्
तुऩ्ऱियनूल् मार्परुम्इत्
तॊल्पतियार् मऩैयिऩ्कण्
चॆऩ्ऱऩर्इप् पॊऴुततुवुम्
चेय्त्तऩ्ऱु नणित्तॆऩ्ऱार्.

[ 8 ]


अङ्ककऩ्ऱु मुऩिवरुम्पोय्
अप्पूति अटिकळार्
तङ्कुमऩैक् कटैत्तलैमुऩ्
चार्वाक उळ्ळिरुन्त
तिङ्कळूर् मऱैत्तलैवर्
चॆऴुङ्कटैयिल् वन्तटैन्तार्
नङ्कळ्पिराऩ् तमर्ऒरुवर्
ऎऩक्केट्टु नण्णिऩार्.

[ 9 ]


कटितणैन्तु वाकीचर्
कऴल्पणिय मऱ्‌ऱवर्तम्
अटिपणिया मुऩ्पणियुम्
अरचिऩ्ऎतिर् अन्तणऩार्
मुटिविल्तवञ् चॆय्तेऩ्कॊल्
मुऩ्पॊऴियुङ् करुणैपुरि
वटिवुटैयीर् ऎऩ्मऩैयिल्
वन्तरुळिऱ्‌ ऱॆऩ्ऎऩ्ऱार्.

[ 10 ]


Go to top
ऒरुकुऩ्ऱ विल्लारैत्
तिरुप्पऴऩत् तुळ्ळिऱैञ्चि
वरुकिऩ्ऱोम् वऴिक्करैयिल्
नीर्वैत्त वाय्न्तवळम्
तरुकिऩ्ऱ निऴल्तण्णीर्प्
पन्तरुङ्कण् टत्तकैमै
पुरिकिऩ्ऱ अऱम्पिऱवुम्
केट्टणैन्तोम् ऎऩप्पुकल्वार्.

[ 11 ]


आऱणियुञ् चटैमुटियार्
अटियार्क्कु नीर्वैत्त
ईऱिल्पॆरुन् तण्णीर्प्पन्
तरिल्नुम्पेर् ऎऴुताते
वेऱॊरुपेर् मुऩ्ऩॆऴुत
वेण्टियका रणम्ऎऩ्कॊल्
कूऱुम्ऎऩ ऎतिर्मॊऴिन्तार्
कोतिल्मॊऴिक् कॊऱ्‌ऱवऩार्.

[ 12 ]


निऩ्ऱमऱै योर्केळा
निलैयऴिन्त चिन्तैयराय्
नऩ्ऱरुळिच् चॆय्तिलीर्
नाणिल्अमण् पतकरुटऩ्
ऒऩ्ऱियमऩ् ऩवऩ्चूट्चि
तिरुत्तॊण्टिऩ् उऱैप्पाले
वॆऩ्ऱवर्तन् तिरुप्पेरो
वेऱॊरुपेर् ऎऩवॆकुळ्वार्.

[ 13 ]


नम्मैयुटै यवर्कऴऱ्‌कीऴ्
नयन्ततिरुत् तॊण्टाले
इम्मैयिलुम् पिऴैप्पतॆऩ
ऎऩ्पोल्वा रुन्तॆळियच्
चॆम्मैपुरि तिरुनावुक्
करचर्तिरुप् पॆयरॆऴुत
वॆम्मैमॊऴि याऩ्केट्क
विळम्पिऩीर् ऎऩविळम्पि.

[ 14 ]


पॊङ्कुकटल् कल्मितप्पिल्
पोन्तेऱुम् अवर्पॆरुमै
अङ्कणर्तम् पुवऩत्तिल्
अऱियातार् यारुळरे
मङ्कलमान् तिरुवेटत्
तुटऩ्निऩ्ऱिव् वकैमॊऴिन्तीर्
ऎङ्कुऱैवीर् नीर्ताम्यार्
इयम्पुम्ऎऩ इयम्पिऩार्.

[ 15 ]


Go to top
तिरुमऱैयोर् अतुमॊऴियत्
तिरुनावुक् करचर्अवर्
पॆरुमैयऱिन् तुरैचॆय्वार्
पिऱतुऱैयि ऩिऩ्ऱेऱ
अरुळुपॆरुञ् चूलैयिऩाल्
आट्कॊळ्ळ अटैन्तुय्न्त
तॆरुळुम्उणर् विल्लात
चिऱुमैयेऩ् याऩ्ऎऩ्ऱार्.

[ 16 ]


अरचऱिय उरैचॆय्य
अप्पूति अटिकळ्ताम्
करकमल मिचैकुवियक्
कण्णरुवि पॊऴिन्तिऴिय
उरैकुऴऱि उटम्पॆल्लाम्
उरोमपुळ कम्पॊलियत्
तरैयिऩ्मिचै वीऴ्न्तवर्तञ्
चरणकम लम्पूण्टार्.

[ 17 ]


मऱ्‌ऱवरै ऎतिर्वणङ्कि
वाकीचर् ऎटुत्तरुळ
अऱ्‌ऱवर्कळ् अरुनितियम्
पॆऱ्‌ऱार्पोल् अरुमऱैयोर्
मुऱ्‌ऱवुळङ् कळिकूर
मुऩ्ऩिऩ्ऱु कूत्ताटि
उऱ्‌ऱविरुप् पुटऩ्चूऴ
ओटिऩार् पाटिऩार्.

[ 18 ]


मूण्टपॆरु मकिऴ्च्चियिऩाल्
मुऩ्चॆय्व तऱियाते
ईण्टमऩै अकत्तॆय्ति
इल्लवर्क्कुम् मक्कळुक्कुम्
आण्टअर चॆऴुन्तरुळुम्
ओकैउरैत् तार्वमुऱप्
पूण्टपॆरुञ् चुऱ्‌ऱमॆलाङ्
कॊटुमीळप् पुऱप्पट्टार्.

[ 19 ]


मऩैविया रुटऩ्मक्कळ्
मऱ्‌ऱुमुळ्ळ चुऱ्‌ऱत्तोर्
अऩैवरैयुङ् कॊण्टिऱैञ्चि
आरात कातलुटऩ्
मुऩैवरैउळ् ळॆऴुन्तरुळु
वित्तवर्ताळ् मुऩ्विळक्कुम्
पुऩैमलर्नीर् तङ्कळ्मेल्
तॆळित्तुळ्ळुम् पूरित्तार्.

[ 20 ]


Go to top
आचऩत्तिल् पूचऩैकळ्
अमर्वित्तु विरुप्पिऩुटऩ्
वाचनिऱै तिरुनीऱ्‌ऱुक्
काप्पेन्ति मऩन्तऴैप्पत्
तेचम्उय्य वन्तवरैत्
तिरुवमुतु चॆय्विक्कुम्
नेचम्उऱ विण्णप्पम्
चॆयअवरुम् अतुनेर्न्तार्.

[ 21 ]


चॆय्तवर् इचैन्त पोतु
तिरुमऩै यारै नोक्कि
ऎय्तिय पेऱु नम्पाल्
इरुन्तवा ऱॆऩ्ऩे ऎऩ्ऱु
मैतिकऴ् मिटऱ्‌ऱि ऩाऩ्तऩ्
अरुळिऩाल् वन्त तॆऩ्ऱे
उय्तुम्ऎऩ् ऱुवन्तु कॊण्टु
तिरुवमु ताक्कल् उऱ्‌ऱार्.

[ 22 ]


तूयनऱ्‌ कऱिक ळाऩ
अऱुवकैच् चुवैयाल् आक्कि
आयइऩ् ऩमुतुम् आक्कि
अमुतुचॆय् तरुळत् तङ्कळ्
चेयवर् तम्मिल् मूत्त
तिरुनावुक् करचै वाऴै
मेयपॊऱ्‌ कुरुत्तुक् कॊण्टु
वाऎऩ विरैन्तु विट्टार्.

[ 23 ]


नल्लताय् तन्तै एव
नाऩ्इतु चॆयप्पॆऱ्‌ ऱेऩ्ऎऩ्
ऱॊल्लैयिल् अणैन्तु तोट्टत्
तुळ्पुक्कुप् पॆरिय वाऴै
मल्लवङ् कुरुत्तै ईरुम्
पॊऴुतिऩिल् वाळ राऒऩ्
ऱल्लल्उऱ्‌ ऱऴुङ्किच् चोर
अङ्कैयिल् तीण्टिऱ्‌ ऱऩ्ऱे.

[ 24 ]


कैयिऩिऱ्‌ कवर्न्तु चुऱ्‌ऱिक्
कण्णॆरि कान्तु किऩ्ऱ
पैयर वुतऱि वीऴ्त्तुप्
पतैप्पुटऩ् पान्तळ् पऱ्‌ऱुम्
वॆय्यवे कत्ताल् वीऴा
मुऩ्ऩम्वे कत्ताल् ऎय्तिक्
कॊय्तइक् कुरुत्तैच् चॆऩ्ऱु
कॊटुप्पऩ्ऎऩ् ऱोटि वन्ताऩ्.

[ 25 ]


Go to top
पॊरुन्तिय विटवे कत्तिल्
पोतुवाऩ् वेकम् मुन्त
वरुन्तिये अणैयुम् पोऴ्तु
माचुणङ् कवर्न्त तियार्क्कुम्
अरुन्तवर् अमुतु चॆय्यत्
ताऴ्क्कयाऩ् अऱैयेऩ् ऎऩ्ऱु
तिरुन्तिय करुत्ति ऩोटुञ्
चॆऴुमऩै चॆऩ्ऱु पुक्काऩ्.

[ 26 ]


ऎरिविटम् मुऱैये एऱित्
तलैक्कॊण्ट एऴाम् वेकम्
तॆरिवुऱ ऎयिऱुम् कण्णुम्
मेऩियुम् करुकित् तीन्तु
विरियुरै कुऴऱि आवि
विटक्कॊण्टु मयङ्कि वीऴ्वाऩ्
परिकलक् कुरुत्तैत् तायार्
पाल्वैत्तुप् पटिमेल् वीऴ्न्ताऩ्.

[ 27 ]


तळर्न्तुवीऴ् मकऩैक् कण्टु
तायरुन् तन्तै यारुम्
उळम्पतैत् तुऱ्‌ऱु नोक्कि
उतिरञ्चोर् वटिवुम् मेऩि
विळङ्किय कुऱियुङ् कण्टु
विटत्तिऩाल् वीन्ताऩ् ऎऩ्ऱु
तुळङ्कुतल् इऩ्ऱित् तॊण्टर्
अमुतुचॆय् वतऱ्‌कुच् चूऴ्वार्.

[ 28 ]


पॆऱलरुम् पुतल्वऩ् तऩ्ऩैप्
पायिऩुळ् पॆय्तु मूटिप्
पुऱमऩै मुऩ्ऱिऱ्‌ पाङ्कोर्
पुटैयिऩिल् मऱैत्तु वैत्ते
अऱइतु तॆरिया वण्णम्
अमुतुचॆय् विप्पोम् ऎऩ्ऱु
विऱलुटैत् तॊण्ट ऩार्पाल्
विरुप्पॊटु विरैन्तु वन्तार्.

[ 29 ]


कटितुवन् तमुतु चॆय्यक्
कालन्ताऴ्क् किऩ्ऱ तॆऩ्ऱे
अटिचिलुम् कऱियुम् ऎल्लाम्
अऴकुऱ अणैय वैत्तुप्
पटियिल्चीर्त् तॊण्ट ऩार्मुऩ्
पणिन्तॆऴुन् तमुतु चॆय्तॆङ्
कुटिमुऴु तुय्यक् कॊळ्वीर्
ऎऩ्ऱवर् कूऱक् केट्टु.

[ 30 ]


Go to top
अरुन्तवर् ऎऴुन्तु चॆय्य
अटियिणै विळक्कि वेऱोर्
तिरुन्तुम्आ चऩत्तिल् एऱिप्
परिकलन् तिरुत्तु मुऩ्ऩर्
इरुन्तुवॆण् णीऱु चात्ति
इयल्पुटै इरुव रुक्कुम्
पॊरुन्तिय नीऱु नल्किप्
पुतल्वर्क्कुम् अळिक्कुम् पोऴ्तिल्.

[ 31 ]


आतिनाऩ् मऱैनूल् वाय्मै
अप्पूति यारै नोक्किक्
कातलर् इवर्क्कु मूत्त
चेयैयुङ् काट्टुम् मुऩ्ऩे
मेतकु पूति चात्त
ऎऩ्ऱलुम् विळैन्त तऩ्मै
यातुम्ऒऩ् ऱुरैयार् इप्पो
तिङ्कवऩ् उतवाऩ् ऎऩ्ऱार्.

[ 32 ]


अव्वुरै केट्ट पोते
अङ्कणर् अरुळाल् अऩ्पर्
चॆव्विय तिरुउळ् ळत्तोर्
तटुमाऱ्‌ऱञ् चेर नोक्कि
इव्वुरै पॊऱातॆऩ् उळ्ळम्
ऎऩ्चॆय्ताऩ् इतऱ्‌कॊऩ् ऱुण्टाल्
मॆय्विरित् तुरैयुम् ऎऩ्ऩ
विळम्पुवार् वितिर्प्पुऱ्‌ ऱञ्चि.

[ 33 ]


पॆरियवर् अमुतु चॆय्युम्
पेऱितु पिऴैक्क ऎऩ्ऩो
वरुवतॆऩ् ऱुरैया रेऩुम्
मातवर् विऩव वाय्मै
तॆरिवुऱ उरैक्क वेण्टुञ्
चीलत्ताल् चिन्तै नொन्तु
परिवॊटु वणङ्कि मैन्तर्क्
कुऱ्‌ऱतु पकर्न्तार् अऩ्ऱे.

[ 34 ]


नाविऩुक् करचर् केळा
नऩ्ऱुनीर् मॊऴिन्त वण्णम्
यावर्इत् तऩ्मै चॆय्तार्
ऎऩ्ऱुमुऩ् ऎऴुन्तु चॆऩ्ऱे
आवितीर् चवत्तै नोक्कि
अण्णलार् अरुळुम् वण्णम्
पाविचैप् पतिकम् पाटिप्
पणिविटम् पाऱ्‌ऱु वित्तार्.

[ 35 ]


Go to top
तीविटम् नीङ्क उय्न्त
तिरुमऱै यवर्तञ् चेयुम्
मेविय उऱक्कम् नीङ्कि
विरैन्तॆऴु वाऩैप् पोऩ्ऱु
चेवुकैत् तवर्आट् कॊण्ट
तिरुनावुक् करचर् चॆय्य
पूवटि वणङ्कक् कण्टु
पुऩितनी ऱळित्तार् अऩ्ऱे.

[ 36 ]


पिरिवुऱुम् आवि पॆऱ्‌ऱ
पिळ्ळैयैक् काण्पार् तॊण्टिऩ्
नॆऱियिऩैप् पोऱ्‌ऱि वाऴ्न्तार्
निऩ्ऱअप् पयन्तार् ताङ्कळ्
अऱिवरुम् पॆरुमै अऩ्पर्
अमुतुचॆय् तरुळु तऱ्‌कुच्
चिऱितिटै यूऱु चॆय्ताऩ्
इवऩॆऩ्ऱु चिन्तै नொन्तार्.

[ 37 ]


आङ्कवर् वाट्टन् तऩ्ऩै
अऱिन्तुचॊल् अरचर् कूट
ओङ्किय मऩैयिल् ऎय्ति
अमुतुचॆय् तरुळ वुऱ्‌ऱ
पाङ्किऩिल् इरुप्प मुन्नूल्
पयिल्मणि मार्पर् तामुम्
ताङ्किय मकिऴ्च्चि योटुन्
तकुवऩ चमैत्तुच् चार्वार्.

[ 38 ]


पुकऴ्न्तको मयत्तु नीराल्
पूमियैप् पॊलिय नीवित्
तिकऴ्न्तवाऩ् चुतैयुम् पोक्किच्
चिऱप्पुटैत् तीपम् एऱ्‌ऱि
निकऴ्न्तअक् कतलि नीण्ट
कुरुत्तिऩै विरित्तु नीराल्
मकिऴ्न्तुटऩ् विळक्कि ईर्वाय्
वलम्पट मऩ्ऩु वित्तार्.

[ 39 ]


तिरुन्तिय वाच नऩ्ऩीर्
अळित्तिटत् तिरुक्कै नीवुम्
पॆरुन्तवर् मऱैयोर् तम्मैप्
पिळ्ळैक ळुटऩे नोक्कि
अरुम्पुतल् वर्कळुम् नीरुम्
अमुतुचॆय् वीर्इङ् कॆऩ्ऩ
विरुम्पिय उळ्ळत् तोटु
मेलवर् एवल् चॆय्वार्.

[ 40 ]


Go to top
मैन्तरुम् मऱैयोर् तामुम्
मरुङ्किरुन् तमुतु चॆय्यच्
चिन्तैमिक् किल्ल मातर्
तिरुवमु तॆटुत्तु नल्कक्
कॊन्तविऴ् कॊऩ्ऱै वेणिक्
कूत्तऩार् अटिया रोटुम्
अन्तमि ऴाळि यार्अङ्
कमुतुचॆय् तरुळि ऩारे.

[ 41 ]


मातव मऱैयोर् चॆल्व
मऩैयिटै अमुतु चॆय्तु
कातल्नण् पळित्तुप् पऩ्ऩाळ्
कलन्तुटऩ् इरुन्त पिऩ्ऱै
मेतकु नाविऩ् मऩ्ऩर्
विळङ्किय पऴऩ मूतूर्
नातर्तम् पातञ् चेर्न्तु
नऱ्‌ऱमिऴ्प् पतिकञ् चॆय्तार्.

[ 42 ]


अप्पूति यटिक ळार्तम्
अटिमैयैच् चिऱप्पित् ताऩ्ऱ
मॆय्प्पूति अणिन्तार् तम्मै
विरुम्पुचॊऩ् मालै वेय्न्त
इप्पूति पॆऱ्‌ऱ नल्लोर्
ऎल्लैयिल् अऩ्पाल् ऎऩ्ऱुम्
चॆप्पूति यङ्कैक् कॊण्टार्
तिरुनावुक् करचर् पातम्.

[ 43 ]


इव्वकै अरचिऩ् नामम्
एत्तिऎप् पॊरुळुम् नाळुम्
अव्वरुन् तवर्पॊऱ्‌ ऱाळे
ऎऩवुणर्न् तटैवार् चॆल्लुम्
चॆव्विय नॆऱिय ताकत्
तिरुत्तिल्लै मऩ्ऱुळ् आटुम्
नव्वियङ् कण्णाळ् पङ्कर्
नऱ्‌कऴल् नण्णि ऩारे

[ 44 ]


माऩ्मऱिक् कैयर् पॊऱ्‌ऱाळ्
वाकीचर् अटैवाल् पॆऱ्‌ऱ
मेऩ्मैअप् पूति याराम्
वेतियर् पातम् पोऱ्‌ऱिक्
काऩ्मलर्क् कमल वाविक्
कऴऩिचूऴ् चात्त मङ्कै
नाऩ्मऱै नील नक्कर्
तिरुत्तॊऴिल् नविलल् उऱ्‌ऱेऩ्.

[ 45 ]


Go to top

Thevaaram Link  - Shaivam Link
Other song(s) from this location:

This page was last modified on Fri, 10 May 2024 10:07:45 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai song